A 386-7 Prahlādacampūkāvya
Manuscript culture infobox
Filmed in: A 386/7
Title: Prahlādacampūkāvya
Dimensions: 25.6 x 11 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/736
Remarks:
Reel No. A 386/7
Inventory No. 53733
Title Prahlādacampū
Remarks
Author Keśava Paṇḍita
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing fols.: 2 and 18
Size 25. 6 x 11.0 cm
Binding Hole
Folios 17
Lines per Folio 8
Foliation figures in the upper left-hand margin under the abbreviation prahlāda and in the lower right-hand margin under the abbreviation caṃpūḥ on the verso
Place of Deposit NAK
Accession No. 3/736
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
prahlādacaṃpū (!) likhyate || ||
kanakarūcidukūlaḥ (!) kuṇḍalollāsigallaḥ
śa(2)mitabhuvanabhāraḥ ko pi līlāvarāraḥ ||
tribhuvanasukhakārī śeṣadhārī mukuṃdaḥ
parikali(3)taramāṅgo maṃgalaṃ nas tanotu || 1 ||
yacchiṣyair jagatītalaṃ parivṛtaṃ yas tarkavidyānidhiḥ
śrīlaugākṣikulāvataṃsataraṇir mādhyaṃdinī keśavaṃ ||
yaḥ prāsūta sadāśivāṃghrikamalaṃdvaṃdvai(5)kaniṣṭhaṃ (!) paraṃ
bhaṭṭānaṃdakaraṃ namāmi pitaraṃ sāmbaṃ kṛpāṃbhonidhiṃ || 2 ||
kiṃ bhojaḥ kimu vikramaḥ (6) kim aparaḥ karṇovatīrṇaḥ kalau
sarveṣām api yatra dhīr bhavati sa kṣoṇītale naṃdati ||
śūraḥ (7) śrīmadumāpatir dalayati (!) goviṃdabhaktipriyaḥ
śrīmatkeśavapaṇḍito vitanute caṃpūṃ tadīyā(8)jñayā || 3 || (fol. 1v1–8)
End
niḥ(19v1)sārīyati sārako (!) pikakalaṃ raṃkīyati vyākulaṃ
haṃsālī (!) paramākulīyati śukīmālā (2) vimūkīyati ||
mām ākarṇa kilādharīyatitarā (!) saudhādhurī mādhurī
seyaṃ keśavapaṇḍi(3)tasya kavitā vāgdevatā dyotate || 10 ||
kāvyaṃ kartum ajānatāpi rucirā caṃpūr iyaṃ gumphitā
śrīlakṣmīnṛharipratāpamahimā seyaṃ samujjṛṃbhate ||
yat sūte salilaṃ nitāṃtavi(4)malaṃ caṃdrotpalaṃ śītalaṃ
so yaṃ sāṃdrasudhāmayasya mahimā śītadyute (!) kevalaṃ || 11 || || (fol. 19r8–19v5)
Colophon
iti śrīmanmahārājādhirājasya‥‥sauṃdaryagāṃbhīryādyakāvedyaguṇagaṇavirāja(6)māna‥‥‥umāpatirājodyoti(nabhas)keśavaviracite caṃpūkāvye pañcamastavakas sa(7)māptatām apīphaṇat || || || śubham || (fol. 19v5–7)
Microfilm Details
Reel No. A 386/7
Date of Filming 10-07-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 12-09-2006