A 386-7 Prahlādacampūkāvya

Manuscript culture infobox

Filmed in: A 386/7
Title: Prahlādacampūkāvya
Dimensions: 25.6 x 11 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/736
Remarks:

Reel No. A 386/7

Inventory No. 53733

Title Prahlādacampū

Remarks

Author Keśava Paṇḍita

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fols.: 2 and 18

Size 25. 6 x 11.0 cm

Binding Hole

Folios 17

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation prahlāda and in the lower right-hand margin under the abbreviation caṃpūḥ on the verso

Place of Deposit NAK

Accession No. 3/736

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

prahlādacaṃpū (!) likhyate ||    ||

kanakarūcidukūlaḥ (!) kuṇḍalollāsigallaḥ
śa(2)mitabhuvanabhāraḥ ko pi līlāvarāraḥ ||
tribhuvanasukhakārī śeṣadhārī mukuṃdaḥ
parikali(3)taramāṅgo maṃgalaṃ nas tanotu || 1 ||

yacchiṣyair jagatītalaṃ parivṛtaṃ yas tarkavidyānidhiḥ
śrīlaugākṣikulāvataṃsataraṇir mādhyaṃdinī keśavaṃ ||
yaḥ prāsūta sadāśivāṃghrikamalaṃdvaṃdvai(5)kaniṣṭhaṃ (!) paraṃ
bhaṭṭānaṃdakaraṃ namāmi pitaraṃ sāmbaṃ kṛpāṃbhonidhiṃ || 2 ||

kiṃ bhojaḥ kimu vikramaḥ (6) kim aparaḥ karṇovatīrṇaḥ kalau
sarveṣām api yatra dhīr bhavati sa kṣoṇītale naṃdati ||
śūraḥ (7) śrīmadumāpatir dalayati (!) goviṃdabhaktipriyaḥ
śrīmatkeśavapaṇḍito vitanute caṃpūṃ tadīyā(8)jñayā || 3 || (fol. 1v1–8)

End

niḥ(19v1)sārīyati sārako (!) pikakalaṃ raṃkīyati vyākulaṃ
haṃsālī (!) paramākulīyati śukīmālā (2) vimūkīyati ||
mām ākarṇa kilādharīyatitarā (!) saudhādhurī mādhurī
seyaṃ keśavapaṇḍi(3)tasya kavitā vāgdevatā dyotate || 10 ||

kāvyaṃ kartum ajānatāpi rucirā caṃpūr iyaṃ gumphitā
śrīlakṣmīnṛharipratāpamahimā seyaṃ samujjṛṃbhate ||
yat sūte salilaṃ nitāṃtavi(4)malaṃ caṃdrotpalaṃ śītalaṃ
so yaṃ sāṃdrasudhāmayasya mahimā śītadyute (!) kevalaṃ || 11 ||    || (fol. 19r8–19v5)

Colophon

iti śrīmanmahārājādhirājasya‥‥sauṃdaryagāṃbhīryādyakāvedyaguṇagaṇavirāja(6)māna‥‥‥umāpatirājodyoti(nabhas)keśavaviracite caṃpūkāvye pañcamastavakas sa(7)māptatām apīphaṇat ||    ||    || śubham || (fol. 19v5–7)

Microfilm Details

Reel No. A 386/7

Date of Filming 10-07-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 12-09-2006